A 194-1 Śivatāṇḍavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 194/1
Title: Śivatāṇḍavatantra
Dimensions: 24 x 11 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/317
Remarks: continuation of A 193/7?


Reel No. A 194-1 Inventory No. 66976

Title Śivatāṇdavatantraṭīkā

Author Nīlakaṃṭha

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 148a, no. 5507

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 11.0 cm

Folios 52

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbrevitation śi.nṛ.ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Copying ŚS 1711

Place of Deposit NAK

Accession No. 3/317

Manuscript Features

Sometimes root text appears middle of the folio and the commentary below and above and sometimes goes continue.

Excerpts

«Beginning of the root text:»

śrīdakṣiṇāmūrttir uvāca ||

atha vakṣyāmi deveśi paramādbhutakāraṇam ||

yan na kasyacid ākhyātaṃ tat te vakṣyāmi sāmprataṃ || 1 ||

śṛṇuṣvaikamanā kāṃte mattamātaṃgagāmini ||

nūtanas tu varārohe pṛthak pṛthak prabhākhi(!)taṃ || 2 || (fol. 7r4–5)

«Beginning of the commentary:»

śrīgaṇeāya namaḥ ||

atha dvādaśe paṭale yaṃtrāṇām ādhārāt lekhanadravyāṇi lekhanīś cāha ||

atha deveśīty ādinā || 1 ||

navyāni stavyāni apūrvāṇi vā vastūni yaṃtrāṇi teṣāṃ parijñānaṃ yena tac chṛṇuṣva(!)ty anvayaḥ || 2 || (fol. 7r1–2)

End

pūrvoditais tathā gaṃdhair vilikhya vidhinā priye ||

dhārayen mastake bhadre mama tulyo hi jāyate || 65 ||

karttā harttā svayaṃ devi jāyate mānavottamāḥ ||

idaṃ yaṃtraṃ yaṃtrarājābhidhaṃ tubhyaṃ mayoditam ||

gopanīyam prayatnena svayonir iva pārvatī || 66 ||

iti yaṃtrarājābhidhaida(!) śivasāmyapradaṃ yaṃtraṃ || 55 || || śubham ||

(fol. 58r8–10)

«Sub-colophon:»

iti śrīdakṣiṇāmūrttipārvatīsaṃvāde sarvataṃtrottame nagendraprayāne(!) śivatāṇḍavīye carāṃke ṣoḍaśayaṃtralekhanaprakārakathanaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || 3 || 

dṛkpūrṇāṣṭi1602 sameṃśakendrasamaye māsāści(!)te viśṇubhe

ṭīkaiṣā paripūrṇatām upagatā karṇātmajaprītaye ||

ṣaṭtaṃtrīhṛdayāravindaraviṇā divyārtharatnākara(!)t

traiyaṃbhonidhimaṃdareṇa vihitā śrīnīlakaṃṭhena yā || || (fol. 57v7–58v4)

Colophon

iti śrīmat samastasāmantacūḍāmaṇimarīcimañjarīsamarccitapādapīṭhopāntabhūminā śrīmahārājakarṇamahāśayasūnunā śrīmad anūpasiṃhena preritapadavākyapramāṇamaryādādhuraṃdharacatirddharavaṃśāvataṃśagovindasūrisūno(!) nīlākaṇṭhasya kṛtau śrīśivatāṇḍavīyāṃkayaṃtravyākhyāne ʼnupārāmasaṃjñe ṣoḍaśakoṣṭhalekhanaprakārakathamaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || || samāpto (!) yaṃ ṭīkā || || śubham astu sarvadā || || śrīśivapārvati(!)prītir astu || || śāke 1711 māghaśukla 10 some samāptīkṛtam (fol. 58v4–8)

Microfilm Details

Reel No. A 194/1

Date of Filming 04-11-1971

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-06-2008

Bibliography