A 194-1 Śivatāṇḍavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 194/1
Title: Śivatāṇḍavatantra
Dimensions: 24 x 11 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/317
Remarks: continuation of A 193/7?
Reel No. A 194-1 Inventory No. 66976
Title Śivatāṇdavatantraṭīkā
Author Nīlakaṃṭha
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 148a, no. 5507
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 11.0 cm
Folios 52
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbrevitation śi.nṛ.ṭī. and in the lower right-hand margin under the word rāmaḥ
Place of Copying ŚS 1711
Place of Deposit NAK
Accession No. 3/317
Manuscript Features
Sometimes root text appears middle of the folio and the commentary below and above and sometimes goes continue.
Excerpts
«Beginning of the root text:»
śrīdakṣiṇāmūrttir uvāca ||
atha vakṣyāmi deveśi paramādbhutakāraṇam ||
yan na kasyacid ākhyātaṃ tat te vakṣyāmi sāmprataṃ || 1 ||
śṛṇuṣvaikamanā kāṃte mattamātaṃgagāmini ||
nūtanas tu varārohe pṛthak pṛthak prabhākhi(!)taṃ || 2 || (fol. 7r4–5)
«Beginning of the commentary:»
śrīgaṇeāya namaḥ ||
atha dvādaśe paṭale yaṃtrāṇām ādhārāt lekhanadravyāṇi lekhanīś cāha ||
atha deveśīty ādinā || 1 ||
navyāni stavyāni apūrvāṇi vā vastūni yaṃtrāṇi teṣāṃ parijñānaṃ yena tac chṛṇuṣva(!)ty anvayaḥ || 2 || (fol. 7r1–2)
End
pūrvoditais tathā gaṃdhair vilikhya vidhinā priye ||
dhārayen mastake bhadre mama tulyo hi jāyate || 65 ||
karttā harttā svayaṃ devi jāyate mānavottamāḥ ||
idaṃ yaṃtraṃ yaṃtrarājābhidhaṃ tubhyaṃ mayoditam ||
gopanīyam prayatnena svayonir iva pārvatī || 66 ||
iti yaṃtrarājābhidhaida(!) śivasāmyapradaṃ yaṃtraṃ || 55 || || śubham ||
(fol. 58r8–10)
«Sub-colophon:»
iti śrīdakṣiṇāmūrttipārvatīsaṃvāde sarvataṃtrottame nagendraprayāne(!) śivatāṇḍavīye carāṃke ṣoḍaśayaṃtralekhanaprakārakathanaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || 3 ||
…
dṛkpūrṇāṣṭi1602 sameṃśakendrasamaye māsāści(!)te viśṇubhe
ṭīkaiṣā paripūrṇatām upagatā karṇātmajaprītaye ||
ṣaṭtaṃtrīhṛdayāravindaraviṇā divyārtharatnākara(!)t
traiyaṃbhonidhimaṃdareṇa vihitā śrīnīlakaṃṭhena yā || || (fol. 57v7–58v4)
Colophon
iti śrīmat samastasāmantacūḍāmaṇimarīcimañjarīsamarccitapādapīṭhopāntabhūminā śrīmahārājakarṇamahāśayasūnunā śrīmad anūpasiṃhena preritapadavākyapramāṇamaryādādhuraṃdharacatirddharavaṃśāvataṃśagovindasūrisūno(!) nīlākaṇṭhasya kṛtau śrīśivatāṇḍavīyāṃkayaṃtravyākhyāne ʼnupārāmasaṃjñe ṣoḍaśakoṣṭhalekhanaprakārakathamaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || || samāpto (!) yaṃ ṭīkā || || śubham astu sarvadā || || śrīśivapārvati(!)prītir astu || || śāke 1711 māghaśukla 10 some samāptīkṛtam (fol. 58v4–8)
Microfilm Details
Reel No. A 194/1
Date of Filming 04-11-1971
Exposures 57
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-06-2008
Bibliography